Declension table of ?vāṇībhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevāṇībhūṣaṇam vāṇībhūṣaṇe vāṇībhūṣaṇāni
Vocativevāṇībhūṣaṇa vāṇībhūṣaṇe vāṇībhūṣaṇāni
Accusativevāṇībhūṣaṇam vāṇībhūṣaṇe vāṇībhūṣaṇāni
Instrumentalvāṇībhūṣaṇena vāṇībhūṣaṇābhyām vāṇībhūṣaṇaiḥ
Dativevāṇībhūṣaṇāya vāṇībhūṣaṇābhyām vāṇībhūṣaṇebhyaḥ
Ablativevāṇībhūṣaṇāt vāṇībhūṣaṇābhyām vāṇībhūṣaṇebhyaḥ
Genitivevāṇībhūṣaṇasya vāṇībhūṣaṇayoḥ vāṇībhūṣaṇānām
Locativevāṇībhūṣaṇe vāṇībhūṣaṇayoḥ vāṇībhūṣaṇeṣu

Compound vāṇībhūṣaṇa -

Adverb -vāṇībhūṣaṇam -vāṇībhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria