Declension table of vāṇī

Deva

FeminineSingularDualPlural
Nominativevāṇī vāṇyau vāṇyaḥ
Vocativevāṇi vāṇyau vāṇyaḥ
Accusativevāṇīm vāṇyau vāṇīḥ
Instrumentalvāṇyā vāṇībhyām vāṇībhiḥ
Dativevāṇyai vāṇībhyām vāṇībhyaḥ
Ablativevāṇyāḥ vāṇībhyām vāṇībhyaḥ
Genitivevāṇyāḥ vāṇyoḥ vāṇīnām
Locativevāṇyām vāṇyoḥ vāṇīṣu

Compound vāṇi - vāṇī -

Adverb -vāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria