Declension table of ?vāṇaśāla

Deva

MasculineSingularDualPlural
Nominativevāṇaśālaḥ vāṇaśālau vāṇaśālāḥ
Vocativevāṇaśāla vāṇaśālau vāṇaśālāḥ
Accusativevāṇaśālam vāṇaśālau vāṇaśālān
Instrumentalvāṇaśālena vāṇaśālābhyām vāṇaśālaiḥ vāṇaśālebhiḥ
Dativevāṇaśālāya vāṇaśālābhyām vāṇaśālebhyaḥ
Ablativevāṇaśālāt vāṇaśālābhyām vāṇaśālebhyaḥ
Genitivevāṇaśālasya vāṇaśālayoḥ vāṇaśālānām
Locativevāṇaśāle vāṇaśālayoḥ vāṇaśāleṣu

Compound vāṇaśāla -

Adverb -vāṇaśālam -vāṇaśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria