Declension table of ?vāṇaki

Deva

MasculineSingularDualPlural
Nominativevāṇakiḥ vāṇakī vāṇakayaḥ
Vocativevāṇake vāṇakī vāṇakayaḥ
Accusativevāṇakim vāṇakī vāṇakīn
Instrumentalvāṇakinā vāṇakibhyām vāṇakibhiḥ
Dativevāṇakaye vāṇakibhyām vāṇakibhyaḥ
Ablativevāṇakeḥ vāṇakibhyām vāṇakibhyaḥ
Genitivevāṇakeḥ vāṇakyoḥ vāṇakīnām
Locativevāṇakau vāṇakyoḥ vāṇakiṣu

Compound vāṇaki -

Adverb -vāṇaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria