Declension table of ?vāḍabīyā

Deva

FeminineSingularDualPlural
Nominativevāḍabīyā vāḍabīye vāḍabīyāḥ
Vocativevāḍabīye vāḍabīye vāḍabīyāḥ
Accusativevāḍabīyām vāḍabīye vāḍabīyāḥ
Instrumentalvāḍabīyayā vāḍabīyābhyām vāḍabīyābhiḥ
Dativevāḍabīyāyai vāḍabīyābhyām vāḍabīyābhyaḥ
Ablativevāḍabīyāyāḥ vāḍabīyābhyām vāḍabīyābhyaḥ
Genitivevāḍabīyāyāḥ vāḍabīyayoḥ vāḍabīyānām
Locativevāḍabīyāyām vāḍabīyayoḥ vāḍabīyāsu

Adverb -vāḍabīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria