सुबन्तावली ?वाडबकर्ष

Roma

पुमान्एकद्विबहु
प्रथमावाडबकर्षः वाडबकर्षौ वाडबकर्षाः
सम्बोधनम्वाडबकर्ष वाडबकर्षौ वाडबकर्षाः
द्वितीयावाडबकर्षम् वाडबकर्षौ वाडबकर्षान्
तृतीयावाडबकर्षेण वाडबकर्षाभ्याम् वाडबकर्षैः वाडबकर्षेभिः
चतुर्थीवाडबकर्षाय वाडबकर्षाभ्याम् वाडबकर्षेभ्यः
पञ्चमीवाडबकर्षात् वाडबकर्षाभ्याम् वाडबकर्षेभ्यः
षष्ठीवाडबकर्षस्य वाडबकर्षयोः वाडबकर्षाणाम्
सप्तमीवाडबकर्षे वाडबकर्षयोः वाडबकर्षेषु

समास वाडबकर्ष

अव्यय ॰वाडबकर्षम् ॰वाडबकर्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria