Declension table of vāḍabāgni

Deva

MasculineSingularDualPlural
Nominativevāḍabāgniḥ vāḍabāgnī vāḍabāgnayaḥ
Vocativevāḍabāgne vāḍabāgnī vāḍabāgnayaḥ
Accusativevāḍabāgnim vāḍabāgnī vāḍabāgnīn
Instrumentalvāḍabāgninā vāḍabāgnibhyām vāḍabāgnibhiḥ
Dativevāḍabāgnaye vāḍabāgnibhyām vāḍabāgnibhyaḥ
Ablativevāḍabāgneḥ vāḍabāgnibhyām vāḍabāgnibhyaḥ
Genitivevāḍabāgneḥ vāḍabāgnyoḥ vāḍabāgnīnām
Locativevāḍabāgnau vāḍabāgnyoḥ vāḍabāgniṣu

Compound vāḍabāgni -

Adverb -vāḍabāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria