Declension table of ?vāḍabā

Deva

FeminineSingularDualPlural
Nominativevāḍabā vāḍabe vāḍabāḥ
Vocativevāḍabe vāḍabe vāḍabāḥ
Accusativevāḍabām vāḍabe vāḍabāḥ
Instrumentalvāḍabayā vāḍabābhyām vāḍabābhiḥ
Dativevāḍabāyai vāḍabābhyām vāḍabābhyaḥ
Ablativevāḍabāyāḥ vāḍabābhyām vāḍabābhyaḥ
Genitivevāḍabāyāḥ vāḍabayoḥ vāḍabānām
Locativevāḍabāyām vāḍabayoḥ vāḍabāsu

Adverb -vāḍabam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria