Declension table of vāḍaba

Deva

NeuterSingularDualPlural
Nominativevāḍabam vāḍabe vāḍabāni
Vocativevāḍaba vāḍabe vāḍabāni
Accusativevāḍabam vāḍabe vāḍabāni
Instrumentalvāḍabena vāḍabābhyām vāḍabaiḥ
Dativevāḍabāya vāḍabābhyām vāḍabebhyaḥ
Ablativevāḍabāt vāḍabābhyām vāḍabebhyaḥ
Genitivevāḍabasya vāḍabayoḥ vāḍabānām
Locativevāḍabe vāḍabayoḥ vāḍabeṣu

Compound vāḍaba -

Adverb -vāḍabam -vāḍabāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria