Declension table of ?vāñchitā

Deva

FeminineSingularDualPlural
Nominativevāñchitā vāñchite vāñchitāḥ
Vocativevāñchite vāñchite vāñchitāḥ
Accusativevāñchitām vāñchite vāñchitāḥ
Instrumentalvāñchitayā vāñchitābhyām vāñchitābhiḥ
Dativevāñchitāyai vāñchitābhyām vāñchitābhyaḥ
Ablativevāñchitāyāḥ vāñchitābhyām vāñchitābhyaḥ
Genitivevāñchitāyāḥ vāñchitayoḥ vāñchitānām
Locativevāñchitāyām vāñchitayoḥ vāñchitāsu

Adverb -vāñchitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria