Declension table of vāñchā

Deva

FeminineSingularDualPlural
Nominativevāñchā vāñche vāñchāḥ
Vocativevāñche vāñche vāñchāḥ
Accusativevāñchām vāñche vāñchāḥ
Instrumentalvāñchayā vāñchābhyām vāñchābhiḥ
Dativevāñchāyai vāñchābhyām vāñchābhyaḥ
Ablativevāñchāyāḥ vāñchābhyām vāñchābhyaḥ
Genitivevāñchāyāḥ vāñchayoḥ vāñchānām
Locativevāñchāyām vāñchayoḥ vāñchāsu

Adverb -vāñcham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria