Declension table of ?vaṭya

Deva

MasculineSingularDualPlural
Nominativevaṭyaḥ vaṭyau vaṭyāḥ
Vocativevaṭya vaṭyau vaṭyāḥ
Accusativevaṭyam vaṭyau vaṭyān
Instrumentalvaṭyena vaṭyābhyām vaṭyaiḥ vaṭyebhiḥ
Dativevaṭyāya vaṭyābhyām vaṭyebhyaḥ
Ablativevaṭyāt vaṭyābhyām vaṭyebhyaḥ
Genitivevaṭyasya vaṭyayoḥ vaṭyānām
Locativevaṭye vaṭyayoḥ vaṭyeṣu

Compound vaṭya -

Adverb -vaṭyam -vaṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria