Declension table of ?vaṭitavatī

Deva

FeminineSingularDualPlural
Nominativevaṭitavatī vaṭitavatyau vaṭitavatyaḥ
Vocativevaṭitavati vaṭitavatyau vaṭitavatyaḥ
Accusativevaṭitavatīm vaṭitavatyau vaṭitavatīḥ
Instrumentalvaṭitavatyā vaṭitavatībhyām vaṭitavatībhiḥ
Dativevaṭitavatyai vaṭitavatībhyām vaṭitavatībhyaḥ
Ablativevaṭitavatyāḥ vaṭitavatībhyām vaṭitavatībhyaḥ
Genitivevaṭitavatyāḥ vaṭitavatyoḥ vaṭitavatīnām
Locativevaṭitavatyām vaṭitavatyoḥ vaṭitavatīṣu

Compound vaṭitavati - vaṭitavatī -

Adverb -vaṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria