Declension table of ?vaṭita

Deva

MasculineSingularDualPlural
Nominativevaṭitaḥ vaṭitau vaṭitāḥ
Vocativevaṭita vaṭitau vaṭitāḥ
Accusativevaṭitam vaṭitau vaṭitān
Instrumentalvaṭitena vaṭitābhyām vaṭitaiḥ vaṭitebhiḥ
Dativevaṭitāya vaṭitābhyām vaṭitebhyaḥ
Ablativevaṭitāt vaṭitābhyām vaṭitebhyaḥ
Genitivevaṭitasya vaṭitayoḥ vaṭitānām
Locativevaṭite vaṭitayoḥ vaṭiteṣu

Compound vaṭita -

Adverb -vaṭitam -vaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria