सुबन्तावली ?वठत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावठत् वठन्ती वठती वठन्ति
सम्बोधनम्वठत् वठन्ती वठती वठन्ति
द्वितीयावठत् वठन्ती वठती वठन्ति
तृतीयावठता वठद्भ्याम् वठद्भिः
चतुर्थीवठते वठद्भ्याम् वठद्भ्यः
पञ्चमीवठतः वठद्भ्याम् वठद्भ्यः
षष्ठीवठतः वठतोः वठताम्
सप्तमीवठति वठतोः वठत्सु

अव्यय ॰वठतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria