सुबन्तावली ?वठत्

Roma

पुमान्एकद्विबहु
प्रथमावठन् वठन्तौ वठन्तः
सम्बोधनम्वठन् वठन्तौ वठन्तः
द्वितीयावठन्तम् वठन्तौ वठतः
तृतीयावठता वठद्भ्याम् वठद्भिः
चतुर्थीवठते वठद्भ्याम् वठद्भ्यः
पञ्चमीवठतः वठद्भ्याम् वठद्भ्यः
षष्ठीवठतः वठतोः वठताम्
सप्तमीवठति वठतोः वठत्सु

समास वठत्

अव्यय ॰वठन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria