सुबन्तावली ?वठर

Roma

नपुंसकम्एकद्विबहु
प्रथमावठरम् वठरे वठराणि
सम्बोधनम्वठर वठरे वठराणि
द्वितीयावठरम् वठरे वठराणि
तृतीयावठरेण वठराभ्याम् वठरैः
चतुर्थीवठराय वठराभ्याम् वठरेभ्यः
पञ्चमीवठरात् वठराभ्याम् वठरेभ्यः
षष्ठीवठरस्य वठरयोः वठराणाम्
सप्तमीवठरे वठरयोः वठरेषु

समास वठर

अव्यय ॰वठरम् ॰वठरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria