सुबन्तावली ?वठमान

Roma

पुमान्एकद्विबहु
प्रथमावठमानः वठमानौ वठमानाः
सम्बोधनम्वठमान वठमानौ वठमानाः
द्वितीयावठमानम् वठमानौ वठमानान्
तृतीयावठमानेन वठमानाभ्याम् वठमानैः वठमानेभिः
चतुर्थीवठमानाय वठमानाभ्याम् वठमानेभ्यः
पञ्चमीवठमानात् वठमानाभ्याम् वठमानेभ्यः
षष्ठीवठमानस्य वठमानयोः वठमानानाम्
सप्तमीवठमाने वठमानयोः वठमानेषु

समास वठमान

अव्यय ॰वठमानम् ॰वठमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria