Declension table of ?vaṭayitavya

Deva

NeuterSingularDualPlural
Nominativevaṭayitavyam vaṭayitavye vaṭayitavyāni
Vocativevaṭayitavya vaṭayitavye vaṭayitavyāni
Accusativevaṭayitavyam vaṭayitavye vaṭayitavyāni
Instrumentalvaṭayitavyena vaṭayitavyābhyām vaṭayitavyaiḥ
Dativevaṭayitavyāya vaṭayitavyābhyām vaṭayitavyebhyaḥ
Ablativevaṭayitavyāt vaṭayitavyābhyām vaṭayitavyebhyaḥ
Genitivevaṭayitavyasya vaṭayitavyayoḥ vaṭayitavyānām
Locativevaṭayitavye vaṭayitavyayoḥ vaṭayitavyeṣu

Compound vaṭayitavya -

Adverb -vaṭayitavyam -vaṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria