Declension table of ?vaṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṭayiṣyan vaṭayiṣyantau vaṭayiṣyantaḥ
Vocativevaṭayiṣyan vaṭayiṣyantau vaṭayiṣyantaḥ
Accusativevaṭayiṣyantam vaṭayiṣyantau vaṭayiṣyataḥ
Instrumentalvaṭayiṣyatā vaṭayiṣyadbhyām vaṭayiṣyadbhiḥ
Dativevaṭayiṣyate vaṭayiṣyadbhyām vaṭayiṣyadbhyaḥ
Ablativevaṭayiṣyataḥ vaṭayiṣyadbhyām vaṭayiṣyadbhyaḥ
Genitivevaṭayiṣyataḥ vaṭayiṣyatoḥ vaṭayiṣyatām
Locativevaṭayiṣyati vaṭayiṣyatoḥ vaṭayiṣyatsu

Compound vaṭayiṣyat -

Adverb -vaṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria