Declension table of ?vaṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaṭayiṣyantī vaṭayiṣyantyau vaṭayiṣyantyaḥ
Vocativevaṭayiṣyanti vaṭayiṣyantyau vaṭayiṣyantyaḥ
Accusativevaṭayiṣyantīm vaṭayiṣyantyau vaṭayiṣyantīḥ
Instrumentalvaṭayiṣyantyā vaṭayiṣyantībhyām vaṭayiṣyantībhiḥ
Dativevaṭayiṣyantyai vaṭayiṣyantībhyām vaṭayiṣyantībhyaḥ
Ablativevaṭayiṣyantyāḥ vaṭayiṣyantībhyām vaṭayiṣyantībhyaḥ
Genitivevaṭayiṣyantyāḥ vaṭayiṣyantyoḥ vaṭayiṣyantīnām
Locativevaṭayiṣyantyām vaṭayiṣyantyoḥ vaṭayiṣyantīṣu

Compound vaṭayiṣyanti - vaṭayiṣyantī -

Adverb -vaṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria