Declension table of ?vaṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṭayiṣyamāṇā vaṭayiṣyamāṇe vaṭayiṣyamāṇāḥ
Vocativevaṭayiṣyamāṇe vaṭayiṣyamāṇe vaṭayiṣyamāṇāḥ
Accusativevaṭayiṣyamāṇām vaṭayiṣyamāṇe vaṭayiṣyamāṇāḥ
Instrumentalvaṭayiṣyamāṇayā vaṭayiṣyamāṇābhyām vaṭayiṣyamāṇābhiḥ
Dativevaṭayiṣyamāṇāyai vaṭayiṣyamāṇābhyām vaṭayiṣyamāṇābhyaḥ
Ablativevaṭayiṣyamāṇāyāḥ vaṭayiṣyamāṇābhyām vaṭayiṣyamāṇābhyaḥ
Genitivevaṭayiṣyamāṇāyāḥ vaṭayiṣyamāṇayoḥ vaṭayiṣyamāṇānām
Locativevaṭayiṣyamāṇāyām vaṭayiṣyamāṇayoḥ vaṭayiṣyamāṇāsu

Adverb -vaṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria