सुबन्तावली ?वटयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमावटयिष्यमाणम् वटयिष्यमाणे वटयिष्यमाणानि
सम्बोधनम्वटयिष्यमाण वटयिष्यमाणे वटयिष्यमाणानि
द्वितीयावटयिष्यमाणम् वटयिष्यमाणे वटयिष्यमाणानि
तृतीयावटयिष्यमाणेन वटयिष्यमाणाभ्याम् वटयिष्यमाणैः
चतुर्थीवटयिष्यमाणाय वटयिष्यमाणाभ्याम् वटयिष्यमाणेभ्यः
पञ्चमीवटयिष्यमाणात् वटयिष्यमाणाभ्याम् वटयिष्यमाणेभ्यः
षष्ठीवटयिष्यमाणस्य वटयिष्यमाणयोः वटयिष्यमाणानाम्
सप्तमीवटयिष्यमाणे वटयिष्यमाणयोः वटयिष्यमाणेषु

समास वटयिष्यमाण

अव्यय ॰वटयिष्यमाणम् ॰वटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria