Declension table of ?vaṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaṭayiṣyamāṇaḥ vaṭayiṣyamāṇau vaṭayiṣyamāṇāḥ
Vocativevaṭayiṣyamāṇa vaṭayiṣyamāṇau vaṭayiṣyamāṇāḥ
Accusativevaṭayiṣyamāṇam vaṭayiṣyamāṇau vaṭayiṣyamāṇān
Instrumentalvaṭayiṣyamāṇena vaṭayiṣyamāṇābhyām vaṭayiṣyamāṇaiḥ vaṭayiṣyamāṇebhiḥ
Dativevaṭayiṣyamāṇāya vaṭayiṣyamāṇābhyām vaṭayiṣyamāṇebhyaḥ
Ablativevaṭayiṣyamāṇāt vaṭayiṣyamāṇābhyām vaṭayiṣyamāṇebhyaḥ
Genitivevaṭayiṣyamāṇasya vaṭayiṣyamāṇayoḥ vaṭayiṣyamāṇānām
Locativevaṭayiṣyamāṇe vaṭayiṣyamāṇayoḥ vaṭayiṣyamāṇeṣu

Compound vaṭayiṣyamāṇa -

Adverb -vaṭayiṣyamāṇam -vaṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria