Declension table of ?vaṭayamānā

Deva

FeminineSingularDualPlural
Nominativevaṭayamānā vaṭayamāne vaṭayamānāḥ
Vocativevaṭayamāne vaṭayamāne vaṭayamānāḥ
Accusativevaṭayamānām vaṭayamāne vaṭayamānāḥ
Instrumentalvaṭayamānayā vaṭayamānābhyām vaṭayamānābhiḥ
Dativevaṭayamānāyai vaṭayamānābhyām vaṭayamānābhyaḥ
Ablativevaṭayamānāyāḥ vaṭayamānābhyām vaṭayamānābhyaḥ
Genitivevaṭayamānāyāḥ vaṭayamānayoḥ vaṭayamānānām
Locativevaṭayamānāyām vaṭayamānayoḥ vaṭayamānāsu

Adverb -vaṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria