सुबन्तावली ?वटसावित्रीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमावटसावित्रीव्रतम् वटसावित्रीव्रते वटसावित्रीव्रतानि
सम्बोधनम्वटसावित्रीव्रत वटसावित्रीव्रते वटसावित्रीव्रतानि
द्वितीयावटसावित्रीव्रतम् वटसावित्रीव्रते वटसावित्रीव्रतानि
तृतीयावटसावित्रीव्रतेन वटसावित्रीव्रताभ्याम् वटसावित्रीव्रतैः
चतुर्थीवटसावित्रीव्रताय वटसावित्रीव्रताभ्याम् वटसावित्रीव्रतेभ्यः
पञ्चमीवटसावित्रीव्रतात् वटसावित्रीव्रताभ्याम् वटसावित्रीव्रतेभ्यः
षष्ठीवटसावित्रीव्रतस्य वटसावित्रीव्रतयोः वटसावित्रीव्रतानाम्
सप्तमीवटसावित्रीव्रते वटसावित्रीव्रतयोः वटसावित्रीव्रतेषु

समास वटसावित्रीव्रत

अव्यय ॰वटसावित्रीव्रतम् ॰वटसावित्रीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria