सुबन्तावली वटक

Roma

नपुंसकम्एकद्विबहु
प्रथमावटकम् वटके वटकानि
सम्बोधनम्वटक वटके वटकानि
द्वितीयावटकम् वटके वटकानि
तृतीयावटकेन वटकाभ्याम् वटकैः
चतुर्थीवटकाय वटकाभ्याम् वटकेभ्यः
पञ्चमीवटकात् वटकाभ्याम् वटकेभ्यः
षष्ठीवटकस्य वटकयोः वटकानाम्
सप्तमीवटके वटकयोः वटकेषु

समास वटक

अव्यय ॰वटकम् ॰वटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria