सुबन्तावली ?वटारण्यमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावटारण्यमाहात्म्यम् वटारण्यमाहात्म्ये वटारण्यमाहात्म्यानि
सम्बोधनम्वटारण्यमाहात्म्य वटारण्यमाहात्म्ये वटारण्यमाहात्म्यानि
द्वितीयावटारण्यमाहात्म्यम् वटारण्यमाहात्म्ये वटारण्यमाहात्म्यानि
तृतीयावटारण्यमाहात्म्येन वटारण्यमाहात्म्याभ्याम् वटारण्यमाहात्म्यैः
चतुर्थीवटारण्यमाहात्म्याय वटारण्यमाहात्म्याभ्याम् वटारण्यमाहात्म्येभ्यः
पञ्चमीवटारण्यमाहात्म्यात् वटारण्यमाहात्म्याभ्याम् वटारण्यमाहात्म्येभ्यः
षष्ठीवटारण्यमाहात्म्यस्य वटारण्यमाहात्म्ययोः वटारण्यमाहात्म्यानाम्
सप्तमीवटारण्यमाहात्म्ये वटारण्यमाहात्म्ययोः वटारण्यमाहात्म्येषु

समास वटारण्यमाहात्म्य

अव्यय ॰वटारण्यमाहात्म्यम् ॰वटारण्यमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria