Declension table of ?vaṭṭitavyā

Deva

FeminineSingularDualPlural
Nominativevaṭṭitavyā vaṭṭitavye vaṭṭitavyāḥ
Vocativevaṭṭitavye vaṭṭitavye vaṭṭitavyāḥ
Accusativevaṭṭitavyām vaṭṭitavye vaṭṭitavyāḥ
Instrumentalvaṭṭitavyayā vaṭṭitavyābhyām vaṭṭitavyābhiḥ
Dativevaṭṭitavyāyai vaṭṭitavyābhyām vaṭṭitavyābhyaḥ
Ablativevaṭṭitavyāyāḥ vaṭṭitavyābhyām vaṭṭitavyābhyaḥ
Genitivevaṭṭitavyāyāḥ vaṭṭitavyayoḥ vaṭṭitavyānām
Locativevaṭṭitavyāyām vaṭṭitavyayoḥ vaṭṭitavyāsu

Adverb -vaṭṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria