सुबन्तावली ?वषट्कारनिधन

Roma

नपुंसकम्एकद्विबहु
प्रथमावषट्कारनिधनम् वषट्कारनिधने वषट्कारनिधनानि
सम्बोधनम्वषट्कारनिधन वषट्कारनिधने वषट्कारनिधनानि
द्वितीयावषट्कारनिधनम् वषट्कारनिधने वषट्कारनिधनानि
तृतीयावषट्कारनिधनेन वषट्कारनिधनाभ्याम् वषट्कारनिधनैः
चतुर्थीवषट्कारनिधनाय वषट्कारनिधनाभ्याम् वषट्कारनिधनेभ्यः
पञ्चमीवषट्कारनिधनात् वषट्कारनिधनाभ्याम् वषट्कारनिधनेभ्यः
षष्ठीवषट्कारनिधनस्य वषट्कारनिधनयोः वषट्कारनिधनानाम्
सप्तमीवषट्कारनिधने वषट्कारनिधनयोः वषट्कारनिधनेषु

समास वषट्कारनिधन

अव्यय ॰वषट्कारनिधनम् ॰वषट्कारनिधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria