Declension table of ?vaṇanīya

Deva

NeuterSingularDualPlural
Nominativevaṇanīyam vaṇanīye vaṇanīyāni
Vocativevaṇanīya vaṇanīye vaṇanīyāni
Accusativevaṇanīyam vaṇanīye vaṇanīyāni
Instrumentalvaṇanīyena vaṇanīyābhyām vaṇanīyaiḥ
Dativevaṇanīyāya vaṇanīyābhyām vaṇanīyebhyaḥ
Ablativevaṇanīyāt vaṇanīyābhyām vaṇanīyebhyaḥ
Genitivevaṇanīyasya vaṇanīyayoḥ vaṇanīyānām
Locativevaṇanīye vaṇanīyayoḥ vaṇanīyeṣu

Compound vaṇanīya -

Adverb -vaṇanīyam -vaṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria