सुबन्तावली ?वण्टिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावण्टिष्यमाणः वण्टिष्यमाणौ वण्टिष्यमाणाः
सम्बोधनम्वण्टिष्यमाण वण्टिष्यमाणौ वण्टिष्यमाणाः
द्वितीयावण्टिष्यमाणम् वण्टिष्यमाणौ वण्टिष्यमाणान्
तृतीयावण्टिष्यमाणेन वण्टिष्यमाणाभ्याम् वण्टिष्यमाणैः वण्टिष्यमाणेभिः
चतुर्थीवण्टिष्यमाणाय वण्टिष्यमाणाभ्याम् वण्टिष्यमाणेभ्यः
पञ्चमीवण्टिष्यमाणात् वण्टिष्यमाणाभ्याम् वण्टिष्यमाणेभ्यः
षष्ठीवण्टिष्यमाणस्य वण्टिष्यमाणयोः वण्टिष्यमाणानाम्
सप्तमीवण्टिष्यमाणे वण्टिष्यमाणयोः वण्टिष्यमाणेषु

समास वण्टिष्यमाण

अव्यय ॰वण्टिष्यमाणम् ॰वण्टिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria