Declension table of ?vaṇṭhyamāna

Deva

NeuterSingularDualPlural
Nominativevaṇṭhyamānam vaṇṭhyamāne vaṇṭhyamānāni
Vocativevaṇṭhyamāna vaṇṭhyamāne vaṇṭhyamānāni
Accusativevaṇṭhyamānam vaṇṭhyamāne vaṇṭhyamānāni
Instrumentalvaṇṭhyamānena vaṇṭhyamānābhyām vaṇṭhyamānaiḥ
Dativevaṇṭhyamānāya vaṇṭhyamānābhyām vaṇṭhyamānebhyaḥ
Ablativevaṇṭhyamānāt vaṇṭhyamānābhyām vaṇṭhyamānebhyaḥ
Genitivevaṇṭhyamānasya vaṇṭhyamānayoḥ vaṇṭhyamānānām
Locativevaṇṭhyamāne vaṇṭhyamānayoḥ vaṇṭhyamāneṣu

Compound vaṇṭhyamāna -

Adverb -vaṇṭhyamānam -vaṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria