Declension table of ?vaṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativevaṇṭhyamānaḥ vaṇṭhyamānau vaṇṭhyamānāḥ
Vocativevaṇṭhyamāna vaṇṭhyamānau vaṇṭhyamānāḥ
Accusativevaṇṭhyamānam vaṇṭhyamānau vaṇṭhyamānān
Instrumentalvaṇṭhyamānena vaṇṭhyamānābhyām vaṇṭhyamānaiḥ vaṇṭhyamānebhiḥ
Dativevaṇṭhyamānāya vaṇṭhyamānābhyām vaṇṭhyamānebhyaḥ
Ablativevaṇṭhyamānāt vaṇṭhyamānābhyām vaṇṭhyamānebhyaḥ
Genitivevaṇṭhyamānasya vaṇṭhyamānayoḥ vaṇṭhyamānānām
Locativevaṇṭhyamāne vaṇṭhyamānayoḥ vaṇṭhyamāneṣu

Compound vaṇṭhyamāna -

Adverb -vaṇṭhyamānam -vaṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria