Declension table of ?vaṇṭhyā

Deva

FeminineSingularDualPlural
Nominativevaṇṭhyā vaṇṭhye vaṇṭhyāḥ
Vocativevaṇṭhye vaṇṭhye vaṇṭhyāḥ
Accusativevaṇṭhyām vaṇṭhye vaṇṭhyāḥ
Instrumentalvaṇṭhyayā vaṇṭhyābhyām vaṇṭhyābhiḥ
Dativevaṇṭhyāyai vaṇṭhyābhyām vaṇṭhyābhyaḥ
Ablativevaṇṭhyāyāḥ vaṇṭhyābhyām vaṇṭhyābhyaḥ
Genitivevaṇṭhyāyāḥ vaṇṭhyayoḥ vaṇṭhyānām
Locativevaṇṭhyāyām vaṇṭhyayoḥ vaṇṭhyāsu

Adverb -vaṇṭhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria