Declension table of ?vaṇṭhya

Deva

NeuterSingularDualPlural
Nominativevaṇṭhyam vaṇṭhye vaṇṭhyāni
Vocativevaṇṭhya vaṇṭhye vaṇṭhyāni
Accusativevaṇṭhyam vaṇṭhye vaṇṭhyāni
Instrumentalvaṇṭhyena vaṇṭhyābhyām vaṇṭhyaiḥ
Dativevaṇṭhyāya vaṇṭhyābhyām vaṇṭhyebhyaḥ
Ablativevaṇṭhyāt vaṇṭhyābhyām vaṇṭhyebhyaḥ
Genitivevaṇṭhyasya vaṇṭhyayoḥ vaṇṭhyānām
Locativevaṇṭhye vaṇṭhyayoḥ vaṇṭhyeṣu

Compound vaṇṭhya -

Adverb -vaṇṭhyam -vaṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria