Declension table of ?vaṇṭhitavatī

Deva

FeminineSingularDualPlural
Nominativevaṇṭhitavatī vaṇṭhitavatyau vaṇṭhitavatyaḥ
Vocativevaṇṭhitavati vaṇṭhitavatyau vaṇṭhitavatyaḥ
Accusativevaṇṭhitavatīm vaṇṭhitavatyau vaṇṭhitavatīḥ
Instrumentalvaṇṭhitavatyā vaṇṭhitavatībhyām vaṇṭhitavatībhiḥ
Dativevaṇṭhitavatyai vaṇṭhitavatībhyām vaṇṭhitavatībhyaḥ
Ablativevaṇṭhitavatyāḥ vaṇṭhitavatībhyām vaṇṭhitavatībhyaḥ
Genitivevaṇṭhitavatyāḥ vaṇṭhitavatyoḥ vaṇṭhitavatīnām
Locativevaṇṭhitavatyām vaṇṭhitavatyoḥ vaṇṭhitavatīṣu

Compound vaṇṭhitavati - vaṇṭhitavatī -

Adverb -vaṇṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria