Declension table of ?vaṇṭhitavat

Deva

MasculineSingularDualPlural
Nominativevaṇṭhitavān vaṇṭhitavantau vaṇṭhitavantaḥ
Vocativevaṇṭhitavan vaṇṭhitavantau vaṇṭhitavantaḥ
Accusativevaṇṭhitavantam vaṇṭhitavantau vaṇṭhitavataḥ
Instrumentalvaṇṭhitavatā vaṇṭhitavadbhyām vaṇṭhitavadbhiḥ
Dativevaṇṭhitavate vaṇṭhitavadbhyām vaṇṭhitavadbhyaḥ
Ablativevaṇṭhitavataḥ vaṇṭhitavadbhyām vaṇṭhitavadbhyaḥ
Genitivevaṇṭhitavataḥ vaṇṭhitavatoḥ vaṇṭhitavatām
Locativevaṇṭhitavati vaṇṭhitavatoḥ vaṇṭhitavatsu

Compound vaṇṭhitavat -

Adverb -vaṇṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria