Declension table of ?vaṇṭhitā

Deva

FeminineSingularDualPlural
Nominativevaṇṭhitā vaṇṭhite vaṇṭhitāḥ
Vocativevaṇṭhite vaṇṭhite vaṇṭhitāḥ
Accusativevaṇṭhitām vaṇṭhite vaṇṭhitāḥ
Instrumentalvaṇṭhitayā vaṇṭhitābhyām vaṇṭhitābhiḥ
Dativevaṇṭhitāyai vaṇṭhitābhyām vaṇṭhitābhyaḥ
Ablativevaṇṭhitāyāḥ vaṇṭhitābhyām vaṇṭhitābhyaḥ
Genitivevaṇṭhitāyāḥ vaṇṭhitayoḥ vaṇṭhitānām
Locativevaṇṭhitāyām vaṇṭhitayoḥ vaṇṭhitāsu

Adverb -vaṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria