Declension table of ?vaṇṭhita

Deva

MasculineSingularDualPlural
Nominativevaṇṭhitaḥ vaṇṭhitau vaṇṭhitāḥ
Vocativevaṇṭhita vaṇṭhitau vaṇṭhitāḥ
Accusativevaṇṭhitam vaṇṭhitau vaṇṭhitān
Instrumentalvaṇṭhitena vaṇṭhitābhyām vaṇṭhitaiḥ vaṇṭhitebhiḥ
Dativevaṇṭhitāya vaṇṭhitābhyām vaṇṭhitebhyaḥ
Ablativevaṇṭhitāt vaṇṭhitābhyām vaṇṭhitebhyaḥ
Genitivevaṇṭhitasya vaṇṭhitayoḥ vaṇṭhitānām
Locativevaṇṭhite vaṇṭhitayoḥ vaṇṭhiteṣu

Compound vaṇṭhita -

Adverb -vaṇṭhitam -vaṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria