Declension table of ?vaṇṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṇṭhiṣyan vaṇṭhiṣyantau vaṇṭhiṣyantaḥ
Vocativevaṇṭhiṣyan vaṇṭhiṣyantau vaṇṭhiṣyantaḥ
Accusativevaṇṭhiṣyantam vaṇṭhiṣyantau vaṇṭhiṣyataḥ
Instrumentalvaṇṭhiṣyatā vaṇṭhiṣyadbhyām vaṇṭhiṣyadbhiḥ
Dativevaṇṭhiṣyate vaṇṭhiṣyadbhyām vaṇṭhiṣyadbhyaḥ
Ablativevaṇṭhiṣyataḥ vaṇṭhiṣyadbhyām vaṇṭhiṣyadbhyaḥ
Genitivevaṇṭhiṣyataḥ vaṇṭhiṣyatoḥ vaṇṭhiṣyatām
Locativevaṇṭhiṣyati vaṇṭhiṣyatoḥ vaṇṭhiṣyatsu

Compound vaṇṭhiṣyat -

Adverb -vaṇṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria