Declension table of ?vaṇṭhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevaṇṭhiṣyamāṇam vaṇṭhiṣyamāṇe vaṇṭhiṣyamāṇāni
Vocativevaṇṭhiṣyamāṇa vaṇṭhiṣyamāṇe vaṇṭhiṣyamāṇāni
Accusativevaṇṭhiṣyamāṇam vaṇṭhiṣyamāṇe vaṇṭhiṣyamāṇāni
Instrumentalvaṇṭhiṣyamāṇena vaṇṭhiṣyamāṇābhyām vaṇṭhiṣyamāṇaiḥ
Dativevaṇṭhiṣyamāṇāya vaṇṭhiṣyamāṇābhyām vaṇṭhiṣyamāṇebhyaḥ
Ablativevaṇṭhiṣyamāṇāt vaṇṭhiṣyamāṇābhyām vaṇṭhiṣyamāṇebhyaḥ
Genitivevaṇṭhiṣyamāṇasya vaṇṭhiṣyamāṇayoḥ vaṇṭhiṣyamāṇānām
Locativevaṇṭhiṣyamāṇe vaṇṭhiṣyamāṇayoḥ vaṇṭhiṣyamāṇeṣu

Compound vaṇṭhiṣyamāṇa -

Adverb -vaṇṭhiṣyamāṇam -vaṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria