Declension table of ?vaṇṭhat

Deva

NeuterSingularDualPlural
Nominativevaṇṭhat vaṇṭhantī vaṇṭhatī vaṇṭhanti
Vocativevaṇṭhat vaṇṭhantī vaṇṭhatī vaṇṭhanti
Accusativevaṇṭhat vaṇṭhantī vaṇṭhatī vaṇṭhanti
Instrumentalvaṇṭhatā vaṇṭhadbhyām vaṇṭhadbhiḥ
Dativevaṇṭhate vaṇṭhadbhyām vaṇṭhadbhyaḥ
Ablativevaṇṭhataḥ vaṇṭhadbhyām vaṇṭhadbhyaḥ
Genitivevaṇṭhataḥ vaṇṭhatoḥ vaṇṭhatām
Locativevaṇṭhati vaṇṭhatoḥ vaṇṭhatsu

Adverb -vaṇṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria