Declension table of ?vaṇṭhat

Deva

MasculineSingularDualPlural
Nominativevaṇṭhan vaṇṭhantau vaṇṭhantaḥ
Vocativevaṇṭhan vaṇṭhantau vaṇṭhantaḥ
Accusativevaṇṭhantam vaṇṭhantau vaṇṭhataḥ
Instrumentalvaṇṭhatā vaṇṭhadbhyām vaṇṭhadbhiḥ
Dativevaṇṭhate vaṇṭhadbhyām vaṇṭhadbhyaḥ
Ablativevaṇṭhataḥ vaṇṭhadbhyām vaṇṭhadbhyaḥ
Genitivevaṇṭhataḥ vaṇṭhatoḥ vaṇṭhatām
Locativevaṇṭhati vaṇṭhatoḥ vaṇṭhatsu

Compound vaṇṭhat -

Adverb -vaṇṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria