Declension table of ?vaṇṭhatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṇṭhan | vaṇṭhantau | vaṇṭhantaḥ |
Vocative | vaṇṭhan | vaṇṭhantau | vaṇṭhantaḥ |
Accusative | vaṇṭhantam | vaṇṭhantau | vaṇṭhataḥ |
Instrumental | vaṇṭhatā | vaṇṭhadbhyām | vaṇṭhadbhiḥ |
Dative | vaṇṭhate | vaṇṭhadbhyām | vaṇṭhadbhyaḥ |
Ablative | vaṇṭhataḥ | vaṇṭhadbhyām | vaṇṭhadbhyaḥ |
Genitive | vaṇṭhataḥ | vaṇṭhatoḥ | vaṇṭhatām |
Locative | vaṇṭhati | vaṇṭhatoḥ | vaṇṭhatsu |