Declension table of ?vaṇṭhantī

Deva

FeminineSingularDualPlural
Nominativevaṇṭhantī vaṇṭhantyau vaṇṭhantyaḥ
Vocativevaṇṭhanti vaṇṭhantyau vaṇṭhantyaḥ
Accusativevaṇṭhantīm vaṇṭhantyau vaṇṭhantīḥ
Instrumentalvaṇṭhantyā vaṇṭhantībhyām vaṇṭhantībhiḥ
Dativevaṇṭhantyai vaṇṭhantībhyām vaṇṭhantībhyaḥ
Ablativevaṇṭhantyāḥ vaṇṭhantībhyām vaṇṭhantībhyaḥ
Genitivevaṇṭhantyāḥ vaṇṭhantyoḥ vaṇṭhantīnām
Locativevaṇṭhantyām vaṇṭhantyoḥ vaṇṭhantīṣu

Compound vaṇṭhanti - vaṇṭhantī -

Adverb -vaṇṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria