Declension table of ?vaṇṭhanīya

Deva

MasculineSingularDualPlural
Nominativevaṇṭhanīyaḥ vaṇṭhanīyau vaṇṭhanīyāḥ
Vocativevaṇṭhanīya vaṇṭhanīyau vaṇṭhanīyāḥ
Accusativevaṇṭhanīyam vaṇṭhanīyau vaṇṭhanīyān
Instrumentalvaṇṭhanīyena vaṇṭhanīyābhyām vaṇṭhanīyaiḥ vaṇṭhanīyebhiḥ
Dativevaṇṭhanīyāya vaṇṭhanīyābhyām vaṇṭhanīyebhyaḥ
Ablativevaṇṭhanīyāt vaṇṭhanīyābhyām vaṇṭhanīyebhyaḥ
Genitivevaṇṭhanīyasya vaṇṭhanīyayoḥ vaṇṭhanīyānām
Locativevaṇṭhanīye vaṇṭhanīyayoḥ vaṇṭhanīyeṣu

Compound vaṇṭhanīya -

Adverb -vaṇṭhanīyam -vaṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria