Declension table of ?vaṇṭhamānā

Deva

FeminineSingularDualPlural
Nominativevaṇṭhamānā vaṇṭhamāne vaṇṭhamānāḥ
Vocativevaṇṭhamāne vaṇṭhamāne vaṇṭhamānāḥ
Accusativevaṇṭhamānām vaṇṭhamāne vaṇṭhamānāḥ
Instrumentalvaṇṭhamānayā vaṇṭhamānābhyām vaṇṭhamānābhiḥ
Dativevaṇṭhamānāyai vaṇṭhamānābhyām vaṇṭhamānābhyaḥ
Ablativevaṇṭhamānāyāḥ vaṇṭhamānābhyām vaṇṭhamānābhyaḥ
Genitivevaṇṭhamānāyāḥ vaṇṭhamānayoḥ vaṇṭhamānānām
Locativevaṇṭhamānāyām vaṇṭhamānayoḥ vaṇṭhamānāsu

Adverb -vaṇṭhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria