Declension table of ?vaṇṭhamāna

Deva

MasculineSingularDualPlural
Nominativevaṇṭhamānaḥ vaṇṭhamānau vaṇṭhamānāḥ
Vocativevaṇṭhamāna vaṇṭhamānau vaṇṭhamānāḥ
Accusativevaṇṭhamānam vaṇṭhamānau vaṇṭhamānān
Instrumentalvaṇṭhamānena vaṇṭhamānābhyām vaṇṭhamānaiḥ vaṇṭhamānebhiḥ
Dativevaṇṭhamānāya vaṇṭhamānābhyām vaṇṭhamānebhyaḥ
Ablativevaṇṭhamānāt vaṇṭhamānābhyām vaṇṭhamānebhyaḥ
Genitivevaṇṭhamānasya vaṇṭhamānayoḥ vaṇṭhamānānām
Locativevaṇṭhamāne vaṇṭhamānayoḥ vaṇṭhamāneṣu

Compound vaṇṭhamāna -

Adverb -vaṇṭhamānam -vaṇṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria