Declension table of ?vaṇṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativevaṇṭayiṣyat vaṇṭayiṣyantī vaṇṭayiṣyatī vaṇṭayiṣyanti
Vocativevaṇṭayiṣyat vaṇṭayiṣyantī vaṇṭayiṣyatī vaṇṭayiṣyanti
Accusativevaṇṭayiṣyat vaṇṭayiṣyantī vaṇṭayiṣyatī vaṇṭayiṣyanti
Instrumentalvaṇṭayiṣyatā vaṇṭayiṣyadbhyām vaṇṭayiṣyadbhiḥ
Dativevaṇṭayiṣyate vaṇṭayiṣyadbhyām vaṇṭayiṣyadbhyaḥ
Ablativevaṇṭayiṣyataḥ vaṇṭayiṣyadbhyām vaṇṭayiṣyadbhyaḥ
Genitivevaṇṭayiṣyataḥ vaṇṭayiṣyatoḥ vaṇṭayiṣyatām
Locativevaṇṭayiṣyati vaṇṭayiṣyatoḥ vaṇṭayiṣyatsu

Adverb -vaṇṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria