Declension table of ?vaṇṭayantī

Deva

FeminineSingularDualPlural
Nominativevaṇṭayantī vaṇṭayantyau vaṇṭayantyaḥ
Vocativevaṇṭayanti vaṇṭayantyau vaṇṭayantyaḥ
Accusativevaṇṭayantīm vaṇṭayantyau vaṇṭayantīḥ
Instrumentalvaṇṭayantyā vaṇṭayantībhyām vaṇṭayantībhiḥ
Dativevaṇṭayantyai vaṇṭayantībhyām vaṇṭayantībhyaḥ
Ablativevaṇṭayantyāḥ vaṇṭayantībhyām vaṇṭayantībhyaḥ
Genitivevaṇṭayantyāḥ vaṇṭayantyoḥ vaṇṭayantīnām
Locativevaṇṭayantyām vaṇṭayantyoḥ vaṇṭayantīṣu

Compound vaṇṭayanti - vaṇṭayantī -

Adverb -vaṇṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria